Unit-2
अजन्तस्त्रीलिङ्गशब्दा:- लता, मति, नदी, धेनु, मातृ।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षा: (Prerequisites)
हे छात्रा:, अस्माभि: अकारान्तपुल्लिङ्गशब्द:, इकारान्त: पुल्लिङ्गशब्द:, उकारान्त: पुल्लिङ्गशब्द:, ऋकारान्त: पुल्लिङ्गशब्द:, ओकारान्त: पुंलिङ्गशब्दाः च पठिताः । इदानीं काश्चन स्त्रीलिङ्गशब्दान् पठामः। |
मुख्यपदानि (Key terms)
लता, मतिः , नदी, धेनुः, माता।
Discussion
Table 1.2.1
आकारान्त: स्त्रीलिङ्गः‘लता’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
लता हे लते लतां लतया लतायै लताया: लताया: लतायां |
लते हे लते लते लताभ्याम् लताभ्याम् लताभ्याम् लतयो: लतयो: |
लता: हे लता: लता: लताभि: लताभ्य: लताभ्य: लतानाम् लतासु। |
Table 1.2.2
इकारान्त: स्त्रीलिङ्गः‘मति’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
मति: हे मते मतिम् मत्या मत्यै-मतये मत्या:-मते: मत्या:-मते: मत्याम्-मतौ |
मती हे मती मती मतिभ्याम् मतिभ्याम् मतिभ्याम् मत्यो: मत्यो: |
मतय: हे मतय: मती: मतिभि: मतिभ्य: मतिभ्य: मतीनाम् मतिषु। |
Table 1.2.3
ईकारान्त:स्त्रीलिङ्गः‘नदी’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
नदी हे नदि नदीम् नद्या नद्यै नद्या: नद्या: नद्याम् |
नद्यौ हे नद्यौ नद्यौ नदीभ्याम् नदीभ्याम् नदीभ्याम् नद्योे: नद्योे: |
नद्य: हे नद्य: नदी: नदीभि: नदीेभ्य: नदीेभ्य: नदीनाम् नदीषु। |
Table 1.2.4
उकारान्त: स्त्रीलिङ्गः‘धेनु’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
धेनु: हे धेनो धेनुम् धेन्वा धेन्वै / धेनवे धेन्वा:/धेनो: धेन्वा: /धेनो: धेन्वाम् |
धेनू हे धेनू धेनू धेनुभ्याम् धेनुभ्याम् धेनुभ्याम् धेन्वो: धेन्वोे: |
धेनव: हे धेनव: धेनू: धेनुभिः धेनुभ्य: धेनुभ्य: धेनूनाम् धेनुषु। |
Table 1.2.5
ऋकारान्त: स्त्रीलिङ्गः‘मातृ’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
माता हे मात: मातरम् मात्रा मात्रे मातु: मातु: मातरि |
मातरौै हे मातरौ मातरौ मातृभ्याम् मातृभ्याम् मातृभ्याम् मात्रोे: मात्रो: |
मातर: हे मातर: मातॄ: मातृभि: मातृभ्य: मातृभ्य: मातॄणाम् मातृषु। |
भो: सुहृद:,
कतिपयानां शब्दानां सर्वाणि रूपाणि अस्माभि: पठितानि। तेषां पठनाय यत्न: कार्य:। पठितमपि कार्यं कदाचित् स्मृतिमण्डलात् निर्गच्छति। यदि प्रथमाविभक्तौ रूपाणि स्मृतौ आयान्ति तर्हि इतराणि रूपाणि स्मर्तुं शक्यन्ते।
अत: संक्षिप्तीकरणं पठने साहाय्यमित्यत: अत्र लिख्यते।
संक्षिप्तीकरणम्।
विभाग: | शब्दा: | प्रथमायां रूपाणि | सदृश: शब्द: | |
१ | आकारान्त: स्त्रीलिङ्ग: | लता | लता- लते- लता: | रमा, दुर्गा, वनिता |
२ | इकारान्त: स्त्रीलिङ्ग: | मति | मति:- मती- मतय: | स्तुति, नीति,कीर्ति |
३ | ऊकारान्त: स्त्रीलिङ्ग: | वधू | वधू- वध्वौ- वध्व: | स्वयम्भू |
४ | ऋकारान्त: स्त्रीलिङ्ग: | मातृ | माता- मातरौ- मातर: | स्वसृ,दुहितृ |
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. लताशब्दस्य सप्तम्यैकवचनरूपं किम्? २. लता, रमा, माता, दुर्गा – एषु व्यतिरिक्तं पदं किम्? ३. नद्या: – अस्य पदस्य अन्तलिङ्गविभक्तिवचनानि कानि? ४. माता इति शब्दस्य अन्तलिङ्गे के? ५. धेनुः इति शब्दस्य षष्ठीरूपाणि कानि? ६. नदीशब्दस्य सम्बोधनप्रथमारूपाणि कानि? ७. मतिशब्दस्य सप्तमी-एकवचनं किं भवति? ८. मातृशब्दस्य सप्तमी-एकवचनं किम्? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. मतिशब्दस्य कुत्र कुत्र रूपद्वयं वर्तते? २. धेनुशब्दस्य कुत्र कुत्र रूपद्वयं वर्तते? |
विचिन्तनम्।
कस्यां विभक्तौ अन्तर्भवति इति पट्टिकारूपेण लिखत। दशरथ: कश्चन भूपति:। रामलक्ष्मणभरतशत्रुघ्ना: पुत्रा:। अयोध्यायां वसन्ति। वसिष्ठस्य महर्षे: उपदेशेन रामं विश्वामित्रेण यागरक्षायै प्रेषितवान्। बालका: उद्याने क्रीडन्ति। बालिका: विद्यालयात् गृहम् आगच्छन्ति। यथा – प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी दशरथ: रामम् उपदेशेन यागरक्षायै विद्यालयात् वसिष्ठस्य अयोध्यायाम् इतराणि पदानि तत्तद्भागे लिखन्तु। पदानां लिङ्गवचनान्यपि सूचनीयानि। |
निर्दिष्टाभ्यासः (Assignments)
|
उत्तराणि (Answer to Objective type questions)
१. लतायाम्। २. माता। ३. इकारान्त: स्त्रीलिङ्ग: षष्ठी एकवचनम्। ४. ऋकारान्तः स्त्रीलिङ्गः मातृ शब्दः। ५. धेन्वा:-धेनो: धेन्वो: धेनूनाम् ६. हे नदि हे नद्यौ हे नद्य: ७. मत्याम्-मतौ ८. मातरि। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. रामचन्द्र झा, रूपचन्द्रिका, चौखम्बासंस्कृतसीरीस् ओफीस्, वाराणसि.2011। २. भट्टोजिदीक्षित: वैयाकरणसिद्धान्तकौमुदी, बालमनोरमामुद्रणं, तृतीय: भाग:, चौखम्बा संस्कृतसीरीस् ओफीस्, वाराणसि, 1969। ३. विद्यासागर् के.एल्.वी शास्त्री, शब्दमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्। |