Course Content
संस्कृताध्ययनविधि
0/30
Environmental Studies
English Language and Linguistics
National Movement 1
Private: BA Sanskrit
About Lesson

Unit-2

तृतीय -चतुर्थ – पञ्चमखण्डेषु पाठ्यांशगतानां सुबन्तपदानां अन्तलिङ्गविभक्तिवचनानि।

उद्देश्यानि।(Learning Outcomes)

  • शब्दानां विभक्तिज्ञानम्।
  • सुबन्तानां लिङ्गज्ञानम्।
  • सुबन्तानां वचनज्ञानम्।

प्राग्व्यपेक्षा: (Prerequisites)

पदानि मित्राणि भवन्ति। शक्तं पदम्। अस्मात् शब्दात् अयमर्थो बोधव्यःइति ईश्वरसङ्केतः शक्तिः। शक्तिः अस्य अस्तीति शक्तम्। अनेकानि पदानि पठितुं लाघवं वर्तते यदि छात्राः शब्दाज्ञानवान् चेत्। यथा अकारान्तस्य कस्यचन पुंलिङ्गशब्दस्य पठनेन संस्कृते वर्तमानानि प्रतिशतं पञ्चतिं्रशत् पदानि ज्ञातुं शक्यन्ते। रामशब्दवद् भवति कृष्ण-गोपाल-शिव-जयकृष्णादयः शब्दः। अतः प्रथमम् अस्माभिः शब्दानां रूपाणि, अन्त-लिङ्ग-विभक्ति-वचनानि च पठितव्यानि।

मुख्यपदानि (Key terms) 

भूपति:, नृपस्य ,नगरी, तस्य, राज्ञ:, धनु:, ते।

Discussion

तत्तत्पाठभागेषु सूचितानि भवन्ति। तेषु कतिपयानि अत्र वर्तन्ते।

अन्तलिङ्गविभक्तिवचनानि (तृतीयखण्डस्य रघुवंशमहाकाव्यस्य)
वनाय       – अकारान्त: नपुंसकलिङ्ग: वनशब्द: चतुर्थी एकवचनम्।
दयिताम्   – आकारान्त: स्त्रीलिङ्ग: दयिताशब्द: द्वितीया एकवचनम्।
तस्य        – दकारान्त: पुंलिङ्गः तच्छशब्द: षष्ठी एकवचनम्।
भूपति:     – इकारान्त: पुंलिङ्गः भूपतिशब्द: प्रथमा एकवचनम्।
विरावै:     – अकारान्त: पुंलिङ्गः विरावशब्द: तृतीया बहुवचनम्।
धनुर्भृत:   – तकारान्त: पुंलिङ्गः धनुर्भृत् शब्द: षष्ठी एकवचनम्।
कुञ्जेषु      – अकारान्त: पुंलिङ्गः कुञ्जशब्द: सप्तमी बहुवचनम्।
तस्मिन्     – दकारान्त: पुंलिङ्गः तच्छब्द: सप्तमी एकवचनम्।
प्रभा         – आकारान्त: स्त्रीलिङ्ग: प्रथमा एकवचनम्।
वत्र्मनि     – नकारान्त: नपुंसकलिङ्ग: वत्र्मन् शब्द: सप्तमी एकवचनम्।
सपर्याम्    – आकारान्त: स्त्रीलिङ्ग: सपर्याशब्द: द्वितीया एकवचनम्।
गौरीगुरो:  – उकारान्त: पुंलिङ्गः गौरीगुरुशब्द: षष्ठी एकवचनम्।
गोप्ता       – ऋकारान्त: पुंलिङ्गः गोप्तृशब्द: प्रथमा एकवचनम्।
नृपस्य      – अकारान्त: पुंलिङ्गः नृपशब्दः षष्ठी एकवचनम्।
गवि         – ओकारान्त: पुंलिङ्गः गोशब्दः सप्तमी एकवचनम्।
प्रहर्तु:      – ऋकारान्त: पुंलिङ्गः प्रहर्तुशब्दः षष्ठी एकवचनम्।
भोगी       – नकारान्त: पुंलिङ्गः भोगिन्शब्दः प्रथमा एकवचचनम्।
(चतुर्थखण्डस्य रघुवंशमहाकाव्यस्य)
राज्ञे      – नकारान्त: पुंलिङ्गः राजन् शब्दः चतुर्थी एकवचनम्।
गुरवे     – उकारान्तः पुंलिङ्गः गुरुशब्दः चतुर्थी एकवचनम्।
भर्तु:     – ऋकारान्त:पुंलिङ्गः भर्तुशब्दः षष्ठी एकवचनम्।
द्यौ        – वकारान्त:स्त्रीलिङ्ग:दिव्शब्दः प्रथमा एकवचनम्।
प्रियायै  – आकारान्तः स्त्रीलिङ्ग: प्रियाशब्दः चतुर्थी एकवचनम्।
वाचा    -चकारान्तः स्त्रीलिङ्ग: वाच्शब्दः तृतीया एकवचनम्।
पञ्चमखण्डस्य (बालरामायणम्।)
नगरी         – ईकारान्तः स्रीलिङ्गः नगरीशब्दः प्रथमा एकवचनम्।
जनपदे      – अकारान्तः पुंलिङ्गः जनपदशब्दः सप्तमी एकवचनम्।
तस्य          – दकारान्तः पुंलिङ्गः तच्छशब्द: षष्ठी एकवचनम्।
राजा          – नकारान्त: पुंलिङ्गः राजन्शब्दः प्रथमा एकवचनम्।
धारयन्       -तकारान्त: पुंलिङ्गः धारयन्शब्दः प्रथमा एकवचनम्।
ऋष्यश्रृङ्गं    -अकारान्त: पुंलिङ्गः ऋष्यश्रृङ्गशब्दः द्वितीया एकवचनम्।
कौसल्यायै   -आकारान्त: स्त्रीलिङ्ग: कौसल्याशब्दः चतुर्थी एकवचनम्।
भगवान्       – तकारान्त: पुंलिङ्गः भगवत्शब्दः प्रथमा एकवचचनम्।
दारुणस्य     -अकारान्त: नपुंसकलिङ्ग: दारुणशब्दः षष्ठी एकवचनम्।
दीक्षाम्         -आकारान्त: स्त्रीलिङ्ग: दीक्षाशब्दः द्वितीया एकवचनम्।
महत्या         -ईकारान्तः स्त्रीलिङ्ग: महतीशब्दः तृतीया एकवचनम्।
वयम्           -अस्मद्शब्द:-त्रिषु लिङ्गेषु समान:,प्रथमा बहुवचनम्।
धनुष:          -सकारान्तः पुंलिङ्गः धनुस्शब्दः षष्ठी एकवचनम्।
अस्य           -मकारान्तः पुंलिङ्गः इदम्शब्दः षष्ठी एकवचनम्।
राज्ञ:           -नकारान्त: पुंलिङ्गः राजन्शब्दः षष्ठी एकवचनम्।
सर्वम्          -अकारान्त: नपुंसकलिङ्ग: सर्वशब्दःप्र् ाथमा एकवचनम्।
सपर्यया       – आकारान्त: स्त्रीलिङ्ग:सपर्यशब्दः तृतीया एकवचनम्।
ऊर्मिलाम्    – आकारान्त: स्त्रीलिङ्ग:ऊर्मिलाशब्दः द्वितीया एकवचनम्।
दूतान्           – अकारान्तः पुंलिङ्गः दूतशब्दः द्वितीया बहुवचनम्।
मुनिसंसदि     – दकारान्त: स्त्रीलिङ्ग: मुनिसंसद्शब्दः सप्तमी एकवचनम्।
ते                – दकारान्त: पुंलिङ्गः तच्छशब्द: प्रथमाबहुवचनम्।
धनु:             – सकारान्तः नपुंसकलिङ्ग: धनुस्शब्दः प्रथमा एकवचनम्।
संहृतेषु          -अकारान्तः पुंलिङ्गः संहृतशब्दः सप्तमी बहुवचनम्।
गुणगरीयसी:  – ईकारान्तः स्त्रीलिङ्ग: गुणगरीयसीशब्दः द्वितीया बहुवचनम्।
वदत:            – तकारान्त: पुंलिङ्गः वदत्शब्दः द्वितीया बहुवचनम्।
प्रेम              – नकारान्त: पुंलिङ्गः प्रेमन्शब्दः प्रथमा एकवचनम्।

पुनरावृत्तिः (Recap)

  • तस्मिन्   – दकारान्त: पुल्लिङ्ग: तच्छब्द: सप्तमी एकवचनम्। तस्मिन् -तयोः – तेषु।
  • राजा      – नकारान्त: पुंलिङ्गः राजन्शब्दः प्रथमा एकवचनम्।
  • राजा      – राजानौ – राजान:।
  • धनु:       -सकारान्तः नपुंसकलिङ्ग: प्रथमा एकवचनम्। धनु: – धनुषी – धनूंषि।
  • ते          – दकारान्त: पुंलिङ्गः तच्छशब्द: प्रथमा बहुवचनम्। सः – तौ – ते।
  • भगवान्   -तकारान्त: पुंलिङ्गः भगवत्शब्दः प्रथमा एकवचचनम्।
  • भगवान्   – भगवन्तौ – भगवन्तः।
  • गुरवे      -उकारान्तः पुंलिङ्गः चतुर्थी एकवचनम्। गुरवे – गुरुभ्यां – गुरुभ्यः।
  • नगरी     – ईकारान्तः स्रीलिङ्गः नगरीशब्दः प्रथमा एकवचनम्। नगरी – नगर्यौ – नगर्यः।
  • वयम्     – अस्मद्शब्द:-त्रिषु लिङ्गेषु समान:-प्रथमा बहुवचनम्। अहं – आवां – वयम्।

वस्तुनिष्ठप्रश्नाः (Objective type questions)

१. ऋष्यश्रृङ्गशब्दस्य द्वितीयाएकवचने किं रूपम्?
२. दारुणस्य इति शब्दस्य विभक्तिः का?
३. दीक्षाम् – अत्र कः शब्दः?
४.राजन् शब्दस्य पञ्चमी विभक्तौ किं रूपम्?
५. तस्य इति पदस्य मूलशब्दः कः?
६. कौसल्यायै इति पदस्य किं लिङ्गम्?
७. महत्या- कस्य शब्दस्य रूपमिदम् ?
८. सपर्यशब्दस्यपञ्चमीएकवचने किं रूपम्?
९. प्रहर्तु: – कस्य शब्दस्य रूपमिदम् ?
१॰. वाचा इति पदस्य लिङ्गं किम्?
११.जनपदशब्दस्य सप्तमी एकवचने किं रूपम्?
१२. नगरीशब्दस्यलिङ्गं किम्?

एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)

१.भोगीशब्दस्य लिङ्गं विभकिं्त वचनं च लिखत।
२.तच्छशब्दस्य पुंलिङ्गे पञ्चमी विभक्तौ रूपाणि लिखत।
३. वत्र्मनि इति पदस्य अन्तलिङ्गविभक्तिवचनानि लिखत।

निर्दिष्टाभ्यासः (Assignment)

१. यथेष्टं त्रयाणां शब्दानां सर्वाणि रूपाणि लिखन्तु।
२. अकारान्तपुंलिङ्ग-आकारान्तस्त्रीलिङ्ग-इकारान्तपुंलिङ्ग शब्देषु एकैकं सविभक्तिवचनं लिखन्तु।

उत्तराणि (Answer to Objective type questions)

१. ऋष्यश्रृङ्गं।
२. षष्ठी।
३. दीक्षा।
४. राज्ञ:
५. तत्।
६. स्रीलिङ्गः।
७. महत्।
८. सपर्यया।
९. प्रहर्तु।
१॰. स्रीलिङ्गः।
११. जनपदे।
१२. स्रीलिङ्गः।

अधिकवाचनाय ग्रन्थाः (suggested Readings)

१. अमरसिंह: अमरकोशम् व्याख्याता – टि.वि माधववारियर् , काणिप्प्यूर् पञ्चाङ्गं पुस्तकशाला,                 कुन्नंकुलम् 2012, पुटं 66 – 691.
२. अमरसिंह:, अमरकोशम्, व्याखाता वाचस्पति: टि.सी.परमेश्वरन् मूसद्, नाषणल् बुक् स्टाल्,कोट्टयम्,    1983, पुटानि 278-284.
३. कालिदास:, रघुवंशमहाकाव्यम्, सर्ग: दिवुतीय:, व्याख्याता पि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार्      आन्ड् सन्स्,कल्पात्ति,पासक्काट्,2013।
४. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्।
५. रामचन्द्र झा,‘रूपचन्द्रिका’ चौखम्बा संस्कृतसीरीस् ओफीस् वाराणसी, 2011।
६. अप्पय्यदीक्षित:, सिद्धान्तकौमुदी बालमनोरमा तृतीय: भाग:, चौखम्बा,1969।