Unit-3
अजन्तनपुंसकलिङ्गशब्दा: – फल,वारि, दधि, मधु, दातृ।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षा: (Prerequisites)
प्रियमित्राणि, अस्माभि: कतिपया: शब्दा: सविस्तरं पठिता:। तेषां साहाय्येन अकारान्त-इकारान्त-उकारान्त-ऋकारान्ता: अनेके शब्दा: ज्ञातुं शक्यन्ते। पदस्वाधीनशक्ति: संवर्धते। पदानि मित्राणि इव भवन्ति इत्यत: संस्कृतभाषायां प्रवेष्टुम् अधुना सुकरया रीत्या शक्यते। इदानीं नपुंसकलिङ्गौ फल-वारिशब्दौ तथा नकारान्त: राजन् शब्द:, दकारान्त: मरुत् शब्द:, दधि-मधु-दातृशब्दा: च पठितुमवसर:। |
मुख्यपदानि (Key terms)
फलम्, वारि, दधि, मधु, दातृ ।
Discussion
Table 1.3.1
अकारान्त: नपुंसकलिङ्ग: ‘‘फल’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
फलम् हे फल फलम् फलेन फलाय फलात् फलस्य फले |
फले हे फले फलेे फलाभ्यां फलाभ्यां फलाभ्यां फलयो: फलयोे: |
फलानि हे फलानि फलानि फलै: फलेभ्य: फलेेभ्य: फलानाम् फलेेेषु। |
Table 1.3.2
इकारान्त: नपुंसकलिङ्ग: ‘‘वारि’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
वारि हे वारे-वारि वारि वारिणा वारिणे वारिण: वारिण: वारिणि |
वारिणी हे वारिणीे वारिणी वारिभ्यां वारिभ्यां वारिभ्यां वारिणो: वारिणोे: |
वारीणि हे वारीणि वारीणि वारिभि: वारिेभ्य: वारिेेभ्य: वारीणाम् वारिषु। |
Table 1.3.3
इकारान्त: नपुंसकलिङ्ग: ‘‘दधि’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
दधि हे दधि / दधे दधि दध्ना दध्ने दध्न: दध्न: दध्नि / दधनि |
दधिनी हे दधिनी दधिनी दधिभ्याम् दधिभ्याम् दधिभ्याम् दध्नो: दध्नोे: |
दधीनि हे दधीनि दधीनि दधिभि: दधिभ्य: दधिभ्य: दध्नाम् दधिषु। |
Table 1.3.4
उकारान्त: नपुंसकलिङ्ग: ‘‘मधु’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
मधु हे मधु /मधो मधु मधुना मधुने मधुन: मधुन: मधुनि |
मधुनी हे मधुनी मधुनी मधुभ्याम् मधुभ्याम् मधुभ्याम् मधुनो: मधुनोे: |
मधूनि हे मधूनि मधूनि मधुभि: मधुभ्य: मधुभ्य: मधूनाम् मधुषु। |
Table 1.3.5
ऋकारान्त: नपुंसकलिङ्ग: ‘‘दातृ’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
दातृ हे दात:/ दातृ दातृ दात्रा / दातृणा दात्रे / दातृणे दातु:/ दातृण: दातु:/ दातृण: दातरि/ दातृणि |
दातृणी हे दातृणी दातृणी दातृभ्याम् दातृभ्याम् दातृभ्याम् दात्रो:-दातृणो: दात्रो:-दातृणो: |
दातॄणि हे दातॄणि दातॄणि दातृभि: दातृभ्य: दातृभ्य: दातॄणाम् दातृषु। |
Table 1.3.6
नकारान्त: पुंलिङ्गः ‘‘राजन्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
राजा हे राजन् राजानम् राज्ञा राज्ञे राज्ञ: राज्ञ: राज्ञि/राजनि |
राजानौ हे राजानौ राजानौ राजभ्याम् राजभ्याम् राजभ्याम् राज्ञो: राज्ञो: |
राजान: हे राजान: राज्ञ: राजभि: राजभ्य: राजभ्य: राज्ञाम् राजसु। |
Table 1.3.7
तकारान्त: पुंलिङ्गः ‘‘मरुत्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा सम्बोधनप्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
मरुत् हे मरुत् मरुतम् मरुता मरुते मरुत: मरुत: मरुति |
मरुतौ हे मरुतौ मरुतौ मरुद्भ्याम् मरुद्भ्याम् मरुद्भ्याम् मरुतो: मरुतोे: |
मरुत: हे मरुत: मरुत: मरुद्भि: मरुद्भ्य: मरुद्भ्य: मरुताम् मरुत्सु। |
भो: सुहृद:,
कतिपयानां शब्दानां सर्वाणि रूपाणि अस्माभि: पठितानि। तेषां पठनाय यत्न: कार्य:। पठितमपि कार्यं कदाचित् स्मृतिमण्डलात् निर्गच्छति। यदि प्रथमाविभक्तौ रूपाणि स्मृतौ आयान्ति तर्हि इतराणि रूपाणि स्मर्तुं शक्यन्ते।
अत: संक्षिप्तीकरणं पठने साहाय्यमित्यत: अत्र लिख्यते
संक्षिप्तीकरणम्।
विभाग: | शब्दा: | सदृश: शब्द: | प्रथमाविभक्तौ रूपाणि | |
१ २ ३ ४ ५ |
अकारान्त: नपुंसकलिङ्ग: इकारान्त: नपुंसकलिङ्ग: उकारान्त: नपुंसकलिङ्ग: ऋकारान्त: नपुंसकलिङ्ग: |
फल वारि मधु दातृ |
ज्ञान-वन-नयन दधि |
फलं- फलेे- फलानि। वारि- वारिणी-वारीणि। मधु – मधुनी – मधूनि। दातृ – दातृणी – दातॄणि। |
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. फलशब्दस्य पञ्चम्यां रूपाणि कानि ? २. वारिशब्दस्य तृतीयाबहुवचनरूपं किम्? ३. दातृशब्दस्य कुत्र कुत्र रूपद्वयं वर्तते? ४. हे वारे इत्यस्य विभक्तिः का? ५. दातरि इत्यस्य विभक्तिः का? ६. दातरिइत्यस्य अन्तः कः? ७. वारिणि इति शब्दस्य विभक्तिः का? ८. दधिशब्दस्य द्वितीया द्विवचन-बहुवचनरूपाणि? ९. दधिशब्दस्य कुत्र कुत्र रूपद्वयं वर्तते? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
अन्तलिङ्गविभक्तिवचनानि लिखत। १. फलानाम्। २.वारिण:। |
निर्दिष्टाभ्यासः (Assignment)
|
उत्तराणि (Answer to Objective type questions)
१. फलात् – फलाभ्यां – फलेभ्यः। २. वारिभि:। ३. तृतीया-चतुर्थी-पञ्चमी-षष्ठी-सप्तम्येकवचने,षष्ठीसप्तम्योः द्विवचने च। ४. सम्बोधनप्रथमा। ५. सप्तमी। ६. ऋकारान्तः। ७. सप्तमी। ८. दधीनि। ९. सम्बोधनप्रथमा- सप्तमीएकवचने। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. रामचन्द्र झा, रूपचन्द्रिका, चौखम्बासंस्कृतसीरीस्, ओफीस् वाराणसि.2011। २. भट्टोजिदीक्षित: वैयाकरणसिद्धान्तकौमुदी, बालमनोरमामुद्रणं, तृतीय: भाग:, चौखम्बा संस्कृतसीरीस् ओफीस्, वाराणसि, 1969। ३. विद्यासागर् के.एल्.वी शास्त्री, शब्दमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्। |