Unit-3
कृञ्धातुः (उभयपदी) परस्मैपदे-दशलकारेषु।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
हे छात्रा:, वन्द् धातूनां दशलकाराणां रूपाणि पठितम्।उभयपदिनं डुकृञ् धातुमधिकृत्य पठाम:। इदानीं परस्मैपदि डुकृञ् धातुमधिकृत्य पठाम:। श्रद्धया पठन्तु। |
मुख्यपदानि (Key terms)
डुकृञ् करणे धातुः, परस्मैपदी, करोति, चकार, कर्ता, करिष्यति।
Discussion
डुकृञ् करणे इति धातु:। परस्मैपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: करोति कुरुत: कुर्वन्ति
मध्यमपुरुष: करोषि कुरुथ: कुरुथ
उत्तमपुरुष: करोमि कुर्व: कुर्म:।
डुकृञ् करणे परस्मैपदी लिट्रूपाणि
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: चकार चक्रतु: चक्रु:
मध्यमपुरुष: चकर्थ चक्रथु: चक्र
उत्तमपुरुष: चकार- चकर चकृव चकृम।
डुकृञ् करणे परस्मैपदी लुट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कर्ता कर्तारौ कर्तार:
मध्यमपुरुष: कर्तासि कर्तास्थ: कर्तास्थ
उत्तमपुरुष: कर्तास्मि कर्तास्व: कर्तास्म:।
डुकृञ् करणे परस्मैपदी लुट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: करिष्यति करिष्यत: करिष्यन्ति
मध्यमपुरुष: करिष्यसि करिष्यथ: करिष्यथ
उत्तमपुरुष: करिष्यामि करिष्याव: करिष्याम:।
डुकृञ् करणे परस्मैपदी लुट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: करोतु-कुरुतात् कुरुताम् कुर्वन्तु
मध्यमपुरुष: कुरु-कुरुतात् कुरुतम् कुरुत
उत्तमपुरुष: करवाणि करवाव करवाम।
डुकृञ् करणे परस्मैपदी लङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकरोत् अकुरुताम् अकुर्वन्
मध्यमपुरुष: अकरो: अकुरुतम् अकुरुत
उत्तमपुरुष: अकरवम् अकुर्व अकुर्म।
डुकृञ् करणे परस्मैपदीआशिर्लिङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: क्रियात् क्रियास्ताम् क्रियासु:
मध्यमपुरुष: क्रिया: क्रियास्तम् क्रियास्त
उत्तमपुरुष: क्रियासम् क्रियास्व क्रियास्म।
डुकृञ् करणे परस्मैपदी विधिलिङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कुर्यात् कुर्यास्ताम् कुर्यु:
मध्यमपुरुष: कुर्या: कुर्यातम् कुर्यात
उत्तमपुरुष: कुर्याम् कुर्याव कुर्याम।
डुकृञ् करणे परस्मैपदी लुङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकार्षीत् अकाष्र्टाम् अकार्षु:
मध्यमपुरुष: अकार्षी: अकाष्र्टम् अकाष्र्ट
उत्तमपुरुष: अकार्षम् अकाष्र्व अकाष्र्म।
डुकृञ् करणे परस्मैपदी लृङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकरिष्यत् अकरिष्यताम् अकरिष्यन्
मध्यमपुरुष: अकरिष्य: अकरिष्यतम् अकरिष्यत
उत्तमपुरुष: अकरिष्यम् अकरिष्याव अकरिष्याम।
हे शिष्या:,
प्रत्येकं लकाराणां प्रथमैकवचनश्रवणेन इतराणि रूपाणि स्मृतिमण्डले आयाति चेत् तदनुकूला पठनरीति: स्वीकर्तव्या।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. त्वं किं ………………….. ? (वर्तमानकालस्य उचितं रूपं लिखत) २. डुकृञ् धातो: लिटि परस्मैपदिमध्यमपुरुषैकवचनरूपं किम्? ३. कति वचनानि सन्ति? ४. कति लकारा:? ५. लट्लकार: कस्मिन् काले प्रयुज्यते? ६. प्रार्थनार्थे क: लकार:? ७. अकार्षी: इति पदस्य धातु कः? ८. अकाष्र्म इति शब्दस्य धातुपदलकारपुरुषवचनानि लिखत? ९. अकार्षी: इत्यस्य लकारः कः? १॰ . डुकृञ् करणे परस्मैपदी लृङ् लकारस्य प्रथमपुरुषैकवचनरूपं किम्? |
एकैकया खण्डिकया उत्तराणि लिखत।
(Answer the following questions in one or two sentences)
२. करिष्यति। (इतररूपाणि लिखत) |
निर्दिष्टाभ्यासः (Assignments)
१. डुकृञ् करणे परस्मैपदी भविष्यकालरूपाणि लिखत। २. कृञ् धातोःपरस्मैपदी लटि लङि च रूपाणि लिखन्तु। |
उत्तराणि (Answer to Objective type questions)
१. करोषि। २. चकर्थ। ३. त्रीणि वचनानि – एकवचनद्विवचनबहुवचनभेदात्। ४. दशलकारा: भाषायाम्। ५. वर्तमानकाले लट्लकार:। ६. प्रार्थनार्थे लोट्। ७. डुकृञ् धातुः परस्मैपदी लुङ् लकारः। ८. डुकृञ् धातुः परस्मैपदी लुङ् लकारः उत्तमपुरुष बहुवचनम्। ९. लुङ्। १॰.अकरिष्यत्। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. रामचन्द्र झा,‘रूपचन्द्रिका’ चौखम्बा संस्कृतसीरीस् ओफीस,् वाराणसी, 2011। २. अप्पय्यदीक्षित:, सिद्धान्तकौमुदी बालमनोरमा तृतीय: भाग:, चौखम्बा,1969। ३. विद्यासागर् के.एल्.वी शास्त्री, धातुमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्। |