Course Content
संस्कृताध्ययनविधि
0/30
Environmental Studies
English Language and Linguistics
National Movement 1
Private: BA Sanskrit
About Lesson

Unit-4

सर्वनामशब्दाः- अस्मद्, युष्मद्, तत्, एतत्, इदम्, यत्, किम्।

उद्देश्यानि।(Learning Outcomes)

  • भारतीयसंस्कृते: महिमातिरेकम् अवगन्तुं, तस्याः वाहिनीरूपायाः अस्याः भाषायाः अध्ययनेन छात्रान् प्रभावयितुम्।
  • संस्कृतसाहित्ये वर्तमानां काव्यसुभगतां ज्ञात्वा छात्रा: आनन्दम् अनुभवन्तु।
  • सरलया रीत्या लोकप्रसिद्धस्य पौराणिकस्य च अस्य संस्कृतस्य महत्त्वमधिकृत्य छात्राणां परिचयःभवति।
  • पदसम्पद: प्रवृद्धिद्वारा आशयविनिमये सौकर्यप्रदानम्।

प्राग्व्यपेक्षाः (Prerequisites)

सम्प्रति नपुंसकलिङ्गशब्दैः सह युष्मदस्मद्शब्दयो:, तद्-किंशब्दयो: त्रिषु लिङ्गेषु वर्तमानानि रूपाणि पठाम:। एतद्-इदम्-यद्शब्दानां त्रिषुलिङ्गेषु च रूपाणि पठाम:। श्रद्धया पठन्तु।

मुख्यपदानि (Key terms) 

अस्मद्,युष्मद्, तद्, एतद्, इदम्,यद्, किम्।

Discussion  

Table 1.4.1   

दकारान्त: त्रिषुलिङ्गेषु समान: ‘‘अस्मद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
अहम्
माम् /मा
मया
मह्यम् /मेे
मत्
मम /मे
मयि
आवाम्
आवाम् /नौ
आवाभ्याम्
आवाभ्याम् /नौ
आवाभ्याम्
आवयो:/नौ
आवयो:
वयम्
अस्मान्/न:
अस्माभि:
अस्मभ्यम्/न:
अस्मत्
अस्माकम्/न:
अस्मासु।

Table 1.4.2

दकारान्त: त्रिषुलिङ्गेषु समान: ‘‘युष्मद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
त्वम्
त्वाम् /त्वा
त्वया
तुभ्यम् /ते
त्वत्
तव (ते)
त्वयि
युवाम्
युवाम् /वाम्
युवाभ्याम्
युवाभ्याम् /वाम्
युवाभ्याम्
युवयो:/वाम्
युवयो:
यूयम्
युष्मान्/व:
युष्माभि:
युष्मभ्यम्/व:
युष्मत्
युष्माकम्/व:
युष्मासु।

Table 1.4.3

दकारान्त: पुंलिङ्गः‘‘तद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
स:
तम्
तेन
तस्मै
तस्मात्
तस्य
तस्मिन्
तौ
तौ
ताभ्याम्
ताभ्याम्
ताभ्याम्
तयो:
तयो:
ते
तान्
तै:
तेभ्य:
तेभ्य:
तेषाम्
तेषु।

Table 1.4.4

दकारान्त: स्त्रीलिङ्ग: ‘‘तद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सा
ताम्
तया
तस्यै
तस्या:
तस्या:
तस्याम्
ते
ते
ताभ्याम्
ताभ्याम्
ताभ्याम्
तयो:
तयो:
ता:
ता:
ताभि:
ताभ्य:
ताभ्य:
तासाम्
तासु।

Table 1.4.5

दकारान्त: नपुंसकलिङ्ग: ‘‘तद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
तत्
तत्
तेन
तस्मै
तस्मात्
तस्य
तस्मिन्
ते
ते
ताभ्याम्
ताभ्याम्
ताभ्याम्
तयो:
तयो:
तानि
तानि
तै:
तेभ्य:
तेभ्य:
तेषाम्
तेषु।

Table 1.4.6

दकारान्त: पुंलिङ्गः‘‘एतद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एष:
एतम्-एनम्
एतेन
एतस्मै
एतस्मात्
एतस्य
एतस्मिन्
एतौ
एतौ-एनौ
एताभ्याम्
एताभ्याम्
एताभ्याम्
एतयो:-एनयो:
एतयो:-एनयो:
एते
एतान्-एनान्
एतै:
एतेभ्य:
एतेभ्य:
एतेषाम्
एतेषु।

Table 1.4.7

दकारान्त: स्त्रीलिङ्ग: ‘‘एतद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एषा
एताम्/एनाम्
एतया/एनया
एतस्यै
एतस्या:
एतस्या:
एतस्याम्
एते
एते/एने
एताभ्याम्
एताभ्याम्
एताभ्याम्
एतयो:
एतयो:
एता:
एता:/एनाः
एताभि:
एताभ्य:
एताभ्य:
एतासाम्
एतासु।

Table 1.4.8

दकारान्त: नपुंसकलिङ्ग: ‘‘एतद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एतत्
एतत्/एनत्
एतेन/एनेन
एतस्मै
एतस्मात्
एतस्य
एतस्मिन्
एते
एते/एने
एताभ्याम्
एताभ्याम्
एताभ्याम्
एतयो:/एनयोः
एतयो:/एनयोः
एतानि
एतानि/एनानि
एतै:
एतेभ्य:
एतेभ्य:
एतेषाम्
एतेषु।

Table 1.4.9

मकारान्त: पुंलिङ्गः ‘‘इदम्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
अयम्
इमम् /एनम्
अनेेन
अस्मै
अस्मात्
अस्य
अस्मिन्
इमौ
इमौ /एनौ
आभ्याम्
आभ्याम्
आभ्याम्
अनयो:/एनयोः
अनयो:/ एनयोः
इमा:
इमा:/एनाः
आभि:
आभ्य:
आभ्य:
आसाम्
आसु।

Table 1.4.10

मकारान्त: स्त्रीलिङ्ग: ‘‘इदम्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
इयम्
इमाम्/एनाम्
अनया/एनया
अस्यै
अस्या:
अस्या:
अस्याम्
इमे
इमे/एने
आभ्याम्
आभ्याम्
आभ्याम्
अनयो:/एनयोः
अनयो:/एनयोः
इमा:
इमा:/एनाः
आभि:
आभ्य:
आभ्य:
आसाम्
आसु।

Table 1.4.11

मकारान्त: नपुंसकलिङ्ग: ‘‘इदम्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
इदम्
इदम् -एनत्
अनेेन-एनेन
अस्मै
अस्मात्
अस्य
अस्मिन्
इमे
इमे-एने
आभ्याम्
आभ्याम्
आभ्याम्
अनयो:/एनयोः
अनयो:/एनयोः
इमानि
इमानि-एनानि
एभि:
एभ्य:
एभ्य:
एषाम्
एषु।

Table 1.4.12

दकारान्त: पुंलिङ्गः‘‘यद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
य:
यम्
येेन
यस्मै
यस्मात्
यस्य
यस्मिन्
यौ
यौ
याभ्याम्
याभ्याम्
याभ्याम्
ययो:
ययो:
ये
यान्
यैै:
येेभ्य:
येभ्य:
येषाम्
येषु।

Table 1.4.13

दकारान्त: स्त्रीलिङ्ग: ‘‘यद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
या
याम्
यया
यस्यै
यस्या:
यस्या:
यस्याम्
ये
ये
याभ्याम्
याभ्याम्
याभ्याम्
ययो:
ययो:
या:
या:
याभि:
याभ्य:
याभ्य:
यासाम्
यासु।

Table 1.4.14

दकारान्त: नपुंसकलिङ्ग: ‘‘यद्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
यत्
यत्
येन
यस्मै
यस्मात्
यस्य
यस्मिन्
ये
ये
याभ्याम्
याभ्याम्
याभ्याम्
ययो:
ययो:
यानि
यानि
यै:
येेभ्य:
येभ्य:
येषाम्
येषु।

Table 1.4.15

मकारान्त: पुंलिङ्गः ‘‘किम्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
क:
कम्
केन
कस्मै
कस्मात्
कस्य
कस्मिन्
कौ
कौ
काभ्याम्
काभ्याम्
काभ्याम्
कयो:
कयो:
के
कान्
कै:
केभ्य:
केभ्य:
केषाम्
केषु।

Table 1.4.16

मकारान्त: स्त्रीलिङ्ग: ‘‘किम्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
का
काम्
कया
कस्यै
कस्या:
कस्या:
कस्याम्
के
के
काभ्याम्
काभ्याम्
काभ्याम्
कयो:
कयो:
का:
का:
काभिः
काभ्य:
काभ्य:
कासाम्
कासु।

Table 1.4.17

मकारान्त: नपुंसकलिङ्ग: ‘‘किम्’’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
किम्
किम्
केन
कस्मै
कस्मात्
कस्य
कस्मिन्
के
के
काभ्याम्
काभ्याम्
काभ्याम्
कयो:
कयो:
कानि
कानि
कै:
केभ्य:
केभ्य:
केषाम्
केषु।

भो: सुहृद:,
कतिपयानां शब्दानां सर्वाणि रूपाणि अस्माभि: पठितानि। तेषां पठनाय यत्न: कार्य:। पठितमपि कार्यं कदाचित् स्मृतिमण्डलात् निर्गच्छति। यदि प्रथमाविभक्तौ रूपाणि स्मृतौ आयान्ति तर्हि इतराणि रूपाणि स्मर्तुं शक्यन्ते।
अत: संक्षिप्तीकरणं पठने साहाय्यमित्यत: अत्र लिख्यते।

संक्षिप्तीकरणम्।

विभाग शब्दा: सदृश: शब्द: प्रथमाविभक्तौरूपाणि








१॰
११
दकारान्त: त्रिषु लिङ्गेषु समान:
दकारान्त: त्रिषु लिङ्गेषु समान:
दकारान्त: पुंलिङ्गः
दकारान्त: स्त्रीलिङ्ग:
दकारान्त: नपुंसकलिङ्ग:
मकारान्त: पुंलिङ्गः
मकारान्त: स्त्रीलिङ्ग:
मकारान्त: नपुंसकलिङ्ग:
दकारान्त: पुंलिङ्गः
मकारान्त: पुंलिङ्गः
दकारान्त: पुंलिङ्गः
अस्मद्
युष्मद्
तद्
तद्
तद्
किम्
किम्
किम्
एतद्
इदम्
यद्
 

यद्
यद्
यद्

 

 

 

तद्

अहम्
त्वं
स:
सा
तत्
क:
का
किं
एष:
अयम्
य:
आवां
युवां
तौ
ते
ते
कौ
के
के
एतौ
इमौ
यौ
वयम्
यूयम्
ते
ता:
तानि
के
का:
कानि
एते
इमे
ये

पुनरावृत्तिः (Recap)

  • दकारान्त: त्रिषुलिङ्गेषु समान: अस्मद् शब्दः।
  • दकारान्त: त्रिषुलिङ्गेषु समान: युष्मद् शब्दः।
  • दकारान्त: पुंलिङ्गः तद् शब्दः।
  • दकारान्त: स्त्रीलिङ्ग: तद् शब्दः।
  • दकारान्त: नपुंसकलिङ्ग: तद् शब्दः।
  • मकारान्त: पुंलिङ्गः किम् शब्दः।
  • मकारान्त: स्त्रीलिङ्ग: किम् शब्दः।
  • मकारान्त: नपुंसकलिङ्ग: किम् शब्दः।
  • दकारान्त: पुंलिङ्गःएतद् शब्दः।
  • मकारान्त: पुंलिङ्गःइदम् शब्दः।
  • दकारान्त: पुंलिङ्गःयद् शब्दः।

वस्तुनिष्ठप्रश्नाः (Objective type questions)

१. अस्मद् शब्दस्य कुत्र कुत्र रूपद्वयं वर्तते?
२. युष्मद् शब्दस्य षष्ठ्यां रूपाणि कानि?
३. ‘किं’शब्दस्य स्त्रीलिङ्गे चतुथ्र्यां रूपाणि कानि?
४. सः तौ- ते- कस्य शब्दस्य रूपम्?कः लिङ्गः? विभक्तिः का?
५. तद्’शब्दस्य नपुंसकलिङ्गे द्वितीयायां रूपाणि कानि?
६. ‘केषु’ – अन्तलिङ्गादीन् निर्णयत।
७. …………………. उद्याने क्रीडति। (बालशब्दस्य रूपेण)
८. मयि …………………. अस्मासु।
९. कया …………………. काभि:।
१॰.इदम् …………………. एनानि।

एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)

  1. अन्तलिङ्गविभक्तिवचनानि लिखत।
    १.मम।
    २.तस्मिन्।
    ३.तस्यै।
    ४.वयम्।
    ५.यूयम्।
    ६.स:।
  2. शोधयत।
    १.वयं पाठं पठन्ति।
    २.बाला: उद्याने क्रीडति।
    ३.सीतायै पुस्तकम् ददाति।
    ४.वने वृक्षा: अस्ति।

निर्दिष्टाभ्यासः (Assignments)

  1. सर्वाणि रूपाणि लिखत।
    १.अहम्।
    २. किम् (पुंलिङ्गे)।
    ३.तद् (नपुंसकलिङ्गे)।
  2. यथेच्छं पञ्च सर्वनामशब्दरूपाणि लिखन्तु।

उत्तराणि (Answer to Objective type questions)

१. द्वितीया-चतुर्थी-षष्ठीविभक्तिषु।
२. तव-ते युवयो:-वां युष्माकं-व:।
३. कस्यै – काभ्यां – काभि:।
४. तच्छब्दस्य रूपम्। अयं पुल्लिङ्ग: प्रथमाविभक्ति:।
५. तत् – ते – तानि।
६. मकारान्त: पुल्लिङ्ग: सप्तमी बहुवचनम्।
७. बालः उद्याने क्रीडति।
८. मयि – आवयो: – अस्मासु।
९. केन – काभ्यां – कैः।
१॰. इदम्-एनत्, इमे-एने , इमानि-एनानि

अधिकवाचनाय ग्रन्थाः (suggested Readings)

१. रामचन्द्र झा, रूपचन्द्रिका, चौखम्बासंस्कृतसीरीस् ओफीस,् वाराणसि.2011।
२. भट्टोजिदीक्षित: वैयाकरणसिद्धान्तकौमुदी, बालमनोरमामुद्रणं, तृतीय: भाग:, चौखम्बा संस्कृतसीरीस्     ओफीस्, वाराणसि, 1969।
३. विद्यासागर् के.एल्.वी शास्त्री, शब्दमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्।