Unit-4
सर्वनामशब्दाः- अस्मद्, युष्मद्, तत्, एतत्, इदम्, यत्, किम्।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
सम्प्रति नपुंसकलिङ्गशब्दैः सह युष्मदस्मद्शब्दयो:, तद्-किंशब्दयो: त्रिषु लिङ्गेषु वर्तमानानि रूपाणि पठाम:। एतद्-इदम्-यद्शब्दानां त्रिषुलिङ्गेषु च रूपाणि पठाम:। श्रद्धया पठन्तु। |
मुख्यपदानि (Key terms)
अस्मद्,युष्मद्, तद्, एतद्, इदम्,यद्, किम्।
Discussion
Table 1.4.1
दकारान्त: त्रिषुलिङ्गेषु समान: ‘‘अस्मद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
अहम् माम् /मा मया मह्यम् /मेे मत् मम /मे मयि |
आवाम् आवाम् /नौ आवाभ्याम् आवाभ्याम् /नौ आवाभ्याम् आवयो:/नौ आवयो: |
वयम् अस्मान्/न: अस्माभि: अस्मभ्यम्/न: अस्मत् अस्माकम्/न: अस्मासु। |
Table 1.4.2
दकारान्त: त्रिषुलिङ्गेषु समान: ‘‘युष्मद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
त्वम् त्वाम् /त्वा त्वया तुभ्यम् /ते त्वत् तव (ते) त्वयि |
युवाम् युवाम् /वाम् युवाभ्याम् युवाभ्याम् /वाम् युवाभ्याम् युवयो:/वाम् युवयो: |
यूयम् युष्मान्/व: युष्माभि: युष्मभ्यम्/व: युष्मत् युष्माकम्/व: युष्मासु। |
Table 1.4.3
दकारान्त: पुंलिङ्गः‘‘तद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
स: तम् तेन तस्मै तस्मात् तस्य तस्मिन् |
तौ तौ ताभ्याम् ताभ्याम् ताभ्याम् तयो: तयो: |
ते तान् तै: तेभ्य: तेभ्य: तेषाम् तेषु। |
Table 1.4.4
दकारान्त: स्त्रीलिङ्ग: ‘‘तद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
सा ताम् तया तस्यै तस्या: तस्या: तस्याम् |
ते ते ताभ्याम् ताभ्याम् ताभ्याम् तयो: तयो: |
ता: ता: ताभि: ताभ्य: ताभ्य: तासाम् तासु। |
Table 1.4.5
दकारान्त: नपुंसकलिङ्ग: ‘‘तद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
तत् तत् तेन तस्मै तस्मात् तस्य तस्मिन् |
ते ते ताभ्याम् ताभ्याम् ताभ्याम् तयो: तयो: |
तानि तानि तै: तेभ्य: तेभ्य: तेषाम् तेषु। |
Table 1.4.6
दकारान्त: पुंलिङ्गः‘‘एतद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
एष: एतम्-एनम् एतेन एतस्मै एतस्मात् एतस्य एतस्मिन् |
एतौ एतौ-एनौ एताभ्याम् एताभ्याम् एताभ्याम् एतयो:-एनयो: एतयो:-एनयो: |
एते एतान्-एनान् एतै: एतेभ्य: एतेभ्य: एतेषाम् एतेषु। |
Table 1.4.7
दकारान्त: स्त्रीलिङ्ग: ‘‘एतद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
एषा एताम्/एनाम् एतया/एनया एतस्यै एतस्या: एतस्या: एतस्याम् |
एते एते/एने एताभ्याम् एताभ्याम् एताभ्याम् एतयो: एतयो: |
एता: एता:/एनाः एताभि: एताभ्य: एताभ्य: एतासाम् एतासु। |
Table 1.4.8
दकारान्त: नपुंसकलिङ्ग: ‘‘एतद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
एतत् एतत्/एनत् एतेन/एनेन एतस्मै एतस्मात् एतस्य एतस्मिन् |
एते एते/एने एताभ्याम् एताभ्याम् एताभ्याम् एतयो:/एनयोः एतयो:/एनयोः |
एतानि एतानि/एनानि एतै: एतेभ्य: एतेभ्य: एतेषाम् एतेषु। |
Table 1.4.9
मकारान्त: पुंलिङ्गः ‘‘इदम्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
अयम् इमम् /एनम् अनेेन अस्मै अस्मात् अस्य अस्मिन् |
इमौ इमौ /एनौ आभ्याम् आभ्याम् आभ्याम् अनयो:/एनयोः अनयो:/ एनयोः |
इमा: इमा:/एनाः आभि: आभ्य: आभ्य: आसाम् आसु। |
Table 1.4.10
मकारान्त: स्त्रीलिङ्ग: ‘‘इदम्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
इयम् इमाम्/एनाम् अनया/एनया अस्यै अस्या: अस्या: अस्याम् |
इमे इमे/एने आभ्याम् आभ्याम् आभ्याम् अनयो:/एनयोः अनयो:/एनयोः |
इमा: इमा:/एनाः आभि: आभ्य: आभ्य: आसाम् आसु। |
Table 1.4.11
मकारान्त: नपुंसकलिङ्ग: ‘‘इदम्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
इदम् इदम् -एनत् अनेेन-एनेन अस्मै अस्मात् अस्य अस्मिन् |
इमे इमे-एने आभ्याम् आभ्याम् आभ्याम् अनयो:/एनयोः अनयो:/एनयोः |
इमानि इमानि-एनानि एभि: एभ्य: एभ्य: एषाम् एषु। |
Table 1.4.12
दकारान्त: पुंलिङ्गः‘‘यद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
य: यम् येेन यस्मै यस्मात् यस्य यस्मिन् |
यौ यौ याभ्याम् याभ्याम् याभ्याम् ययो: ययो: |
ये यान् यैै: येेभ्य: येभ्य: येषाम् येषु। |
Table 1.4.13
दकारान्त: स्त्रीलिङ्ग: ‘‘यद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
या याम् यया यस्यै यस्या: यस्या: यस्याम् |
ये ये याभ्याम् याभ्याम् याभ्याम् ययो: ययो: |
या: या: याभि: याभ्य: याभ्य: यासाम् यासु। |
Table 1.4.14
दकारान्त: नपुंसकलिङ्ग: ‘‘यद्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
यत् यत् येन यस्मै यस्मात् यस्य यस्मिन् |
ये ये याभ्याम् याभ्याम् याभ्याम् ययो: ययो: |
यानि यानि यै: येेभ्य: येभ्य: येषाम् येषु। |
Table 1.4.15
मकारान्त: पुंलिङ्गः ‘‘किम्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
क: कम् केन कस्मै कस्मात् कस्य कस्मिन् |
कौ कौ काभ्याम् काभ्याम् काभ्याम् कयो: कयो: |
के कान् कै: केभ्य: केभ्य: केषाम् केषु। |
Table 1.4.16
मकारान्त: स्त्रीलिङ्ग: ‘‘किम्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
का काम् कया कस्यै कस्या: कस्या: कस्याम् |
के के काभ्याम् काभ्याम् काभ्याम् कयो: कयो: |
का: का: काभिः काभ्य: काभ्य: कासाम् कासु। |
Table 1.4.17
मकारान्त: नपुंसकलिङ्ग: ‘‘किम्’’ शब्द:। | |||
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी |
किम् किम् केन कस्मै कस्मात् कस्य कस्मिन् |
के के काभ्याम् काभ्याम् काभ्याम् कयो: कयो: |
कानि कानि कै: केभ्य: केभ्य: केषाम् केषु। |
भो: सुहृद:,
कतिपयानां शब्दानां सर्वाणि रूपाणि अस्माभि: पठितानि। तेषां पठनाय यत्न: कार्य:। पठितमपि कार्यं कदाचित् स्मृतिमण्डलात् निर्गच्छति। यदि प्रथमाविभक्तौ रूपाणि स्मृतौ आयान्ति तर्हि इतराणि रूपाणि स्मर्तुं शक्यन्ते।
अत: संक्षिप्तीकरणं पठने साहाय्यमित्यत: अत्र लिख्यते।
संक्षिप्तीकरणम्।
विभाग: | शब्दा: | सदृश: शब्द: | प्रथमाविभक्तौरूपाणि | |||
२ ३ ४ ५ ६ ७ ८ ९ १॰ ११ |
दकारान्त: त्रिषु लिङ्गेषु समान: दकारान्त: त्रिषु लिङ्गेषु समान: दकारान्त: पुंलिङ्गः दकारान्त: स्त्रीलिङ्ग: दकारान्त: नपुंसकलिङ्ग: मकारान्त: पुंलिङ्गः मकारान्त: स्त्रीलिङ्ग: मकारान्त: नपुंसकलिङ्ग: दकारान्त: पुंलिङ्गः मकारान्त: पुंलिङ्गः दकारान्त: पुंलिङ्गः |
अस्मद् युष्मद् तद् तद् तद् किम् किम् किम् एतद् इदम् यद् |
यद्
तद् |
अहम् त्वं स: सा तत् क: का किं एष: अयम् य: |
आवां युवां तौ ते ते कौ के के एतौ इमौ यौ |
वयम् यूयम् ते ता: तानि के का: कानि एते इमे ये |
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. अस्मद् शब्दस्य कुत्र कुत्र रूपद्वयं वर्तते? २. युष्मद् शब्दस्य षष्ठ्यां रूपाणि कानि? ३. ‘किं’शब्दस्य स्त्रीलिङ्गे चतुथ्र्यां रूपाणि कानि? ४. सः तौ- ते- कस्य शब्दस्य रूपम्?कः लिङ्गः? विभक्तिः का? ५. तद्’शब्दस्य नपुंसकलिङ्गे द्वितीयायां रूपाणि कानि? ६. ‘केषु’ – अन्तलिङ्गादीन् निर्णयत। ७. …………………. उद्याने क्रीडति। (बालशब्दस्य रूपेण) ८. मयि …………………. अस्मासु। ९. कया …………………. काभि:। १॰.इदम् …………………. एनानि। |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
|
निर्दिष्टाभ्यासः (Assignments)
|
उत्तराणि (Answer to Objective type questions)
१. द्वितीया-चतुर्थी-षष्ठीविभक्तिषु। २. तव-ते युवयो:-वां युष्माकं-व:। ३. कस्यै – काभ्यां – काभि:। ४. तच्छब्दस्य रूपम्। अयं पुल्लिङ्ग: प्रथमाविभक्ति:। ५. तत् – ते – तानि। ६. मकारान्त: पुल्लिङ्ग: सप्तमी बहुवचनम्। ७. बालः उद्याने क्रीडति। ८. मयि – आवयो: – अस्मासु। ९. केन – काभ्यां – कैः। १॰. इदम्-एनत्, इमे-एने , इमानि-एनानि |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. रामचन्द्र झा, रूपचन्द्रिका, चौखम्बासंस्कृतसीरीस् ओफीस,् वाराणसि.2011। २. भट्टोजिदीक्षित: वैयाकरणसिद्धान्तकौमुदी, बालमनोरमामुद्रणं, तृतीय: भाग:, चौखम्बा संस्कृतसीरीस् ओफीस्, वाराणसि, 1969। ३. विद्यासागर् के.एल्.वी शास्त्री, शब्दमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्। |