Unit-4
कृञ् धातुः (उभयपदी) आत्मनेपदे-दशलकारेषु।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
संस्कृतपठने क्रियायाः स्थानं महदेव। क्रियया अर्थावबोधः जायते।डुकृञ् करणे इति धातुः उभयपदि भवतीत्युक्तम्। परस्मैपदरूपाणि पठितानि।इदानीम् आत्मनेपदरूपाणि पठामः। |
मुख्यपदानि (Key terms)
डुकृञ् करणे धातुः, आत्मनेपदी,कुरुते,चक्रे,कर्ता,कुरुताम्।
Discussion
डुकृञ् करणे आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कुरुते कुर्वाते कुर्वते
मध्यमपुरुष: कुरुषे कुर्वाथे कुरुध्वे
उत्तमपुरुष: कुर्वे कुर्वहे कुर्महे।
डुकृञ् करणे आत्मनेपदी लिट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: चक्रे चक्राते चक्रिरे
मध्यमपुरुष: चकृषे चक्राथे चक्रढ्वे
उत्तमपुरुष: चक्रे चकृवहेे चकृमहे।
डुकृञ् करणे आत्मनेपदी लुट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कर्ता कर्तारौ कर्तार:
मध्यमपुरुष: कर्तासि कर्तास्थ: कर्तास्थ
उत्तमपुरुष: कर्तास्मि कर्तास्व: कर्तास्म:।
डुकृञ् करणे आत्मनेपदी लृट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: करिष्यते करिष्येते करिष्यन्ते
मध्यमपुरुष: करिष्यसे करिष्येथे करिष्यध्वे
उत्तमपुरुष: करिष्ये करिष्यावहे करिष्यामहे।
डुकृञ् करणे आत्मनेपदी लोट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कुरुताम् कुर्वाताम् कुर्वताम्
मध्यमपुरुष: कुरुष्व कुर्वाथाम् कुरुध्वम्
उत्तमपुरुष: करवै करवावहै करवामहै।
डुकृञ् करणे आत्मनेपदी लङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकुरुत अकुर्वताम् अकुर्वत
मध्यमपुरुष: अकुरुथा: अकुर्वाथाम् अकुरुध्वम्
उत्तमपुरुष: अकुर्वि अकुर्वहि अकुर्महि।
डुकृञ् करणे आत्मनेपदी विधिलिङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कुर्वीत कुर्वीयाताम् कुर्वीरन्
मध्यमपुरुष: कुर्वीथा: कुर्वीयाथाम् कुर्वीध्वम्
उत्तमपुरुष: कुर्वीय कुर्वीवहि कुर्वीमहि।
डुकृञ् करणे आत्मनेपदी आशिर्लिङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: कृषीष्ट कृषीयास्ताम् कृषीरन्
मध्यमपुरुष: कृषीष्ठा: कृषीयास्थाम् कृषीढ्वम्
उत्तमपुरुष: कृषीय कृषीवहि कृषीमहि।
डुकृञ् करणे आत्मनेपदी लुङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकृत अकृषाताम् अकृषत
मध्यमपुरुष: अकृथा: अकृषाथाम ् अकृढ्वम्
उत्तमपुरुष: अकृषि अकृष्वहि अकृष्महि।
डुकृञ् करणे आत्मनेपदी लृङ्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अकरिष्यत अकरिष्येताम् अकरिष्यन्त
मध्यमपुरुष: अकरिष्यथा: अकरिष्येथाम् अकरिष्यध्वम्
उत्तमपुरुष: अकरिष्ये अकरिष्यावहि अकरिष्यामहि।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. डुकृञ् आत्मनेपदी लुङ् प्रथमपुरुषरूपाणि कानि? २. कृषीवहि इति शब्दस्य धातुः कः? ३. कुरुते शब्दं आत्मनेपदि परस्मैपदि वा भवति? ४. कर्ता पदस्य धातुपदलकारपुरुषवचनानि किम्? ५. चकृषे पदस्य लकारः कः ? ६. कृञ् धातोः आत्मनेपदी लृङ् लकारस्य उत्तमपुरुषद्विवचनं किम्? ७. अकृत इति क्रियापदस्य पुरुषः कः? ८. अकुर्महि इत्यस्य वचनं किम्? ९. कर्ता इति पदस्य बहुवचनरूपं किम्? १॰.चक्रे इति क्रियापदस्य धातुः कः? |
एकैकया खण्डिकया उत्तराणि लिखत।
(Answer the following questions in one or two sentences)
कुरुते इतररूपाणि लिखत- |
निर्दिष्टाभ्यासः (Assignments)
१.डुकृञ् करणे आत्मनेपदी भूतकालरूपाणि लिखत- २. कैरल्यां आङ्गलभाषायां वा यथेष्टं पञ्च वाक्यानि विरच्य तेषां संस्कृते भाषान्तरीकरणं क्रियन्ताम्। |
उत्तराणि (Answer to Objective type questions)
१. अकृत, अकृषाताम्, अकृषत। २. डुकृञ् धातुः। ३. आत्मनेपदम्। ४. डुकृञ् करणे आत्मनेपदी लुट् प्रथमपुरुष एकवचनम्। ५. लिट्। ६. अकरिष्यावहि। ७. प्रथमपुरुषः। ८. बहुवचनम्। ९. कर्तारः। १॰.कृञ् आत्मनेपदी। |
भो: छात्रा:,
डुकृञ् करणे इति धातो: आत्मनेपदिरूपाणि पठितुम् ईषत्प्रयास: वर्तते। तथापि पठितुं यत्न: क्रियन्ताम्। लाघवाय तस्य धातो: प्रथमपुरुषैकवचनरूपाणि सूचयामि। पठन्तु।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरु: कुरुते कुर्वाते कुर्वते
मध्यमपुरुष: कुरुषे कुर्वाथे कुरुध्वे
उत्तमपुरुष: कुर्वे कुर्वहे कुर्महे।
प्रिय छात्रा:,
धातो: लट्-लङ्-लृट्लकाराणां पठने श्रद्धा कार्या। वर्तमान-भूत-भविष्यकालप्रयोगेण भाषां सहसा वशीकर्तुं शक्यते। कतिपयानां धातूनां लट्-लङ्-लृट्लकारेषु प्रथमपुरुषैकवचनरूपाणि अधो दीयन्ते।
धातु: | लट् | लङ् | लृट् |
भू सत्तायाम् वदि (वन्द्) डुकृञ् (पर) डुकृञ् (आत्म) अट्-अटने गम्-गतौ पठ्-पठने अर्च-पूजायाम् रक्ष-पालने अस-भुवि अर्थ उपयाञ्चायां(याचने) आस-उपवेशने स्मृ-स्मरणे स्पन्द्-रुपन्दवे कूज्-अव्यक्ते शब्दे मान-पूजायाम् मन-ज्ञाने मुच्-मोक्षणे (मोचने) ज्ञा-अवबोधने नृति-गात्रविक्षेपणे नुद्-प्रेरणे पच्-पाके |
भवति वन्दते करोति कुरुते अटति गच्छति पठति अर्चयति रक्षति अस्ति अर्थयते आस्ते स्मरति स्पन्दते कूजति मानयति मन्यते मोचयति जानाति नृत्यति नुदति पचति |
अभवत् अवन्दत अकरोत् अकुरुत आटत् अगच्छत् अपठत् आर्चयत् अरक्षत् आसीत् आर्थयत आस्त अस्मरत् अस्पन्दत अकूजत् अमानयत् अमन्यत अमोचयत् अजानात् अनृत्यत् अनुदत् अपचत् |
भविष्यति वन्दिष्यते करिष्यति करिष्यते अटिष्यति गमिष्यति पठिष्यति अर्चयिष्यति रक्षिष्यति भविष्यति अर्थयिष्यते आसिष्यते स्मरिष्यति स्पन्दिष्यते कूजिष्यति मानयिष्यति मंस्यते मोचयिष्यति ज्ञास्यति नर्तिष्यति,नत्स्र्यति नोत्स्यति पक्ष्यति |
हे सुहृद:,
परिशीलनेन क्रियापदानां ग्रहणं सम्पादितव्यम्। संस्कृते क्रियापदानां नितरां प्रधान्यमस्ति। पूर्वसूचितानां त्रयाणां क्रियापदानां विषये प्रयास: नास्तीति मन्ये। अधिकज्ञानायैव चाट्र्पत्रिका दत्ता। इदानीं दत्तानां प्रश्नानां स्वयं लिखितान्युत्तराणि परिशोधयत।
निर्देशानुसारमुत्तरत
संस्कृतभाषायां लिखत।
|
Difficult words.
ball – कन्तुकम्। dances – नृत्यति। asks – पृच्छति। question – प्रश्न:। protects – रक्षति।
son – पुत्र:। lesson – पाठ:। market – विपणि: servent – सेवक:।
obeys – अनुसरति।
हे छात्रा:,
नामपदानां क्रियापदानां च पठनेन प्रयोगेण च भाषां सहसा वशीकर्तुं शक्यते।
भाषणं लेखनं च भाषापठने बहूपकारके भवत:। अत: यावच्छक्यं भाषणं लेखनं च कार्यम्।
भाषान्तरीकरणं काचननैपुणी भवति। भाषाया: घटनां सुष्ठु ज्ञायते चेत् भाषान्तरीकरणे लाघवत्वमायाति। क्रियानुसारि भवति कर्ता। कर्तु: वचनानुसारं क्रिया प्रयोक्तव्या। विभक्तिनिश्चयमपि कार्यम्। युष्माभि: लिखितानि उत्तराणि परिशोधयाम:। सर्वेषु वाक्येषु कत्र्रानुसरं क्रियापदानि प्रयोक्तव्यानि।
‘बाल:’इति कर्ता प्रथमवाक्यस्य। क्रियापदं क्रीडति। अत: बाल: उद्याने क्रीडति। द्वितीये वाक्ये बाला: इति कर्ता। अत: क्रीडन्ति इति बहुवचनम्। एवं सर्वत्र।
चतुर्थे वाक्ये मातरं प्रश्नं पृच्छति। क:? बाल:। अष्टमे वाक्ये ‘नम:’इति पदस्य योगात् चतुर्थी। मातृशब्दस्य चतुर्थैकवचनं भवति मात्रे इति। अत: मात्रे नम:।
चतुर्दशे वाक्ये गम्लृ (गम्)धातो: लृट् प्रथमपुरुषैकवचनं क्रियारूपेण वर्तितव्यम्। अत: स: विद्यालयं गमिष्यति इति। अपि च गम्धातो: प्रयोगे (गच्छति,अगच्छत्, गमिष्यति) कुत्र इति प्रश्नस्य उत्तरं द्वितीयाविभक्तौ स्यात्।
अष्टादशे वाक्ये ‘युष्मद्’ शब्दस्य प्रयोग:। युष्मच्छब्द: कर्ता चेत् क्रिया मध्यमपुरुष: स्यादिति उक्तम्। अस्माभि: ज्ञातश्च। अत: डकृञ् धातो: परस्मैपदी लट्प्रथमपुरुषैकवचनमेव क्रियात्वेनायाति। अत: ‘त्वं किं करोषि’इति।
चतुर्विंशत्यां वाक्ये ‘राजन्’ शब्दस्य षष्ठी प्रयोक्तव्या। अत: ‘राज्ञ:’इति।
अष्टविंशतितमे वाक्ये द्विवचनमेव कर्ता। क्रियापि द्विवचनं भवेत्। अत: बालौ क्रीडत: इति।
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. रामचन्द्र झा,‘रूपचन्द्रिका’ चौखम्बा संस्कृतसीरीस् ओफीस्, वाराणसी, 2011। २. अप्पय्यदीक्षित:, सिद्धान्तकौमुदी बालमनोरमा तृतीय: भाग:, चौखम्बा,1969। ३. विद्यासागर् के.एल्.वी शास्त्री, धातुमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्। |